Screenshot-2023-09-26-211342
deepakkkkkk

रुद्राष्टकम - नमामि शमीशन निर्वाण रूपम (Namami Shamishan Nirvan Roopam Lyrics) - Rudrashtakam Shiv Stotram - Bhaktilife24

deepak1149201

 

रुद्राष्टकम - नमामि शमीशन निर्वाण रूपम 

(Namami Shamishan Nirvan Roopam Lyrics) - 


|| श्री रुद्राष्टकम ||

Shri Rudrashtakam


ॐ नमः शिवाय

Om Namah Shivaya

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam

निजं निर्गुणं निर्विकल्पं निरीहं

Nijam Nirgunnam Nirvikalpam Niriiham

चिदाकाशमाकाशवासं भजेऽहम्

Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


निराकारमोङ्करमूलं तुरीयं

Niraakaaram-Ongkara-Muulam Turiiyam

गिराज्ञानगोतीतमीशं गिरीशम्

Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham

करालं महाकालकालं कृपालं

Karaalam Mahaakaala-Kaalam Krpaalam

गुणागारसंसारपारं नतोऽहम्

Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


तुषाराद्रिसंकाशगौरं गभिरं

Tussaara-Adri-Samkaasha-Gauram Gabhiram

मनोभूतकोटिप्रभाश्री शरीरम्

Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram

स्फुरन्मौलिकल्लोलिनी चारुगङ्गा

Sphuran-Mauli-Kallolinii Caaru-Ganggaa

लसद्भालबालेन्दु कण्ठे भुजङ्गा

Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa

चलत्कुण्डलं भ्रूसुनेत्रं विशालं

Calat-Kunnddalam Bhruu-Sunetram Vishaalam

प्रसन्नाननं नीलकण्ठं दयालम्

Prasanna-[A]ananam Niila-Kannttham Dayaalam

मृगाधीशचर्माम्बरं मुण्डमालं

Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam

प्रियं शङ्करं सर्वनाथं भजामि

Priyam Shangkaram Sarva-Naatham Bhajaami

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


प्रचण्डं प्रकृष्टं प्रगल्भं परेशं

Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham

अखण्डं अजं भानुकोटिप्रकाशं

Akhannddam Ajam Bhaanu-Kotti-Prakaasham

त्र्यःशूलनिर्मूलनं शूलपाणिं

Tryah-Shuula-Nirmuulanam Shuula-Paannim

भजेऽहं भवानीपतिं भावगम्यम्

Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


कलातीतकल्याण कल्पान्तकारी

Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii

सदा सज्जनानन्ददाता पुरारी

Sadaa Sajjana-[A]ananda-Daataa Pura-Arii

चिदानन्दसंदोह मोहापहारी

Cid-Aananda-Samdoha Moha-Apahaarii

प्रसीद प्रसीद प्रभो मन्मथारी

Prasiida Prasiida Prabho Manmatha-Arii

न यावद् उमानाथपादारविन्दं

Na Yaavad Umaa-Naatha-Paada-Aravindam

भजन्तीह लोके परे वा नराणाम्

Bhajanti-Iha Loke Pare Vaa Naraannaam

न तावत्सुखं शान्ति सन्तापनाशं

Na Taavat-Sukham Shaanti Santaapa-Naasham

प्रसीद प्रभो सर्वभूताधिवासं

Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam


नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


न जानामि योगं जपं नैव पूजां

Na Jaanaami Yogam Japam Naiva Puujaam

नतोऽहं सदा सर्वदा शम्भुतुभ्यम्

Natoham Sadaa Sarvadaa Shambhu-Tubhyam

जराजन्मदुःखौघ तातप्यमानं

Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam

रभो पाहि आपन्नमामीश शंभो

Prabho Paahi Aapanna-Maam-Iisha Shambho

नमामीशमीशान निर्वाणरूपं

Namaam-Iisham-Iishaana Nirvaanna-Ruupam

विभुं व्यापकं ब्रह्मवेदस्वरूपम्

Vibhum Vyaapakam Brahma-Veda-Svaruupam


रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये

Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye

ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति

Ye Patthanti Naraa Bhaktyaa Tessaam Shambhuh Prasiidati


इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम्

Iti Shrii-Gosvaami-Tulasiidaasa-Krtam Shriirudraassttakam Sampuurnnam




Title: Rudrashtakam
Singer: Suresh Wadkar
Lyrics: Traditional
Music Director: J Subhash
Label: Music Nova




Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !